सिराच्
5:1 भवतः मालस्य उपरि हृदयं स्थापयतु; न च वदन्तु, मम जीवनाय पर्याप्तम् अस्ति।
5:2 तव मार्गेषु गन्तुं स्वस्य मनः, बलं च मा अनुसृत्य
हृदयम्u200c:
5:3 मा वदतु, मम कर्मणां कृते को मां निवारयिष्यति? भगवता हि इच्छेत्
अवश्यं तव अभिमानस्य प्रतिशोधं कुरु।
5:4 मा वदतु, अहं पापं कृतवान्, मम किं हानिः अभवत्? हि
भगवान् चिरधैर्यः, सः त्वां कथञ्चित् विमोचयिष्यति।
5:5 प्रायश्चित्तं विषये पापं पापं योजयितुं भयहीनाः मा भवन्तु।
५:६ मा वदन्तु तस्य दया महती अस्ति; सः बहुलतायाः कृते शान्तः भविष्यति
मम पापानि, यतः दया, क्रोधः च तस्मात् आगच्छति, तस्य क्रोधः च निहितः अस्ति
पापिनां उपरि।
5:7 भगवतः समीपं गन्तुं मा विलम्बं कुरुत, दिने दिने च मा स्थगयतु।
यतः सहसा भगवतः क्रोधः भवतः अभयेन च निर्गमिष्यति
त्वं विनष्टः भविष्यसि, प्रतिशोधदिने विनश्यति च।
५:८ अन्यायपूर्वकं प्राप्तेषु मालेषु हृदयं मा स्थापयतु, यतः ते न करिष्यन्ति
आपत्तिदिने ते लाभं कुरु।
5:9 सर्ववायुना मा वातन्तु, सर्वमार्गे मा गच्छन्तु, यतः तथैव भवति
द्विगुणजिह्वा यस्य पापी।
5:10 स्वबुद्धौ दृढः भव; तव वचनं च समानं भवतु।
५:११ श्रोतुं शीघ्रं भव; तव जीवनं च निष्कपटं भवतु; धैर्येण च ददातु
उत्तरम्u200c।
5:12 यदि भवतः बुद्धिः अस्ति तर्हि भवतः प्रतिवेशिनः उत्तरं ददातु। यदि न तर्हि हस्तं स्थापयतु
तव मुखस्य उपरि।
5:13 मानः लज्जा च वार्तालापं भवति, मनुष्यस्य जिह्वा च तस्य पतनम्।
५:१४ मा कुहूकुहूकारः इति उच्यते, जिह्वाया सह मा शयनं कुरु, यतः क
दुर्लज्जा चोरस्य, द्विगुणस्य च दुष्टः निन्दा
जिह्वा।
5:15 महता विषये अल्पे वा किमपि विषये मा अज्ञानी भव।