जॉन
7:1 एतेषां पश्चात् यीशुः गलीलदेशे गतः, यतः सः अन्तः गन्तुं न इच्छति स्म
यहूदी, यतः यहूदिनः तं मारयितुम् इच्छन्ति स्म।
7:2 यहूदीनां निवासोत्सवः समीपम् आसीत्।
7:3 तस्य भ्रातरः तम् अवदन्, “अतः गत्वा यहूदियादेशं गच्छ।
येन तव शिष्याः अपि त्वया कृतानि कर्माणि पश्यन्ति।
7:4 न कश्चित् कोऽपि गुप्तरूपेण किमपि करोति, सः च स्वयम्
प्रकटतया ज्ञातुम् इच्छति। यदि त्वं एतानि कर्माणि करोषि तर्हि आत्मानं दर्शयतु
विश्वम्u200c।
7:5 यतः तस्य भ्रातरः अपि तस्मिन् विश्वासं न कृतवन्तः।
7:6 तदा यीशुः तान् अवदत्, मम समयः अद्यापि न आगतः, किन्तु युष्माकं समयः आगतः
सदा सज्जा।
7:7 जगत् भवन्तं द्वेष्टुम् न शक्नोति; किन्तु मां द्वेष्टि, यतः अहं तस्य साक्ष्यं ददामि।
तस्य कार्याणि दुष्टानि इति।
7:8 यूयं अस्मिन् उत्सवे गच्छन्तु, अहम् अद्यापि अस्मिन् उत्सवे न गच्छामि, मम समयस्य कृते
अद्यापि पूर्णः न आगतः।
7:9 सः तान् उक्त्वा गलीलदेशे निवसति स्म।
7:10 किन्तु यदा तस्य भ्रातरः गतवन्तः, तदा सः अपि उत्सवे आरुह्य गतः।
न तु मुक्ततया, अपितु गुप्तरूपेण इव।
7:11 तदा यहूदिनः उत्सवे तं अन्विष्य अवदन्, सः कुत्र अस्ति?
7:12 ततः जनानां मध्ये तस्य विषये बहु गुञ्जाः अभवन्, केषाञ्चन कृते
उवाच, सः सत्पुरुषः, अन्ये अवदन्, न; किन्तु जनान् वञ्चयति।
7:13 तथापि यहूदीभयात् कोऽपि तस्य विषये प्रकटतया न उक्तवान्।
7:14 पर्वस्य मध्यभागे येशुः मन्दिरं गत्वा...
पाठितवान्u200c।
7:15 यहूदिनः आश्चर्यचकिताः अभवन्, “अयं मनुष्यः कथं पत्राणि जानाति
कदापि न शिक्षितः?
7:16 येशुः तान् अवदत् , “मम उपदेशः मम न, किन्तु तस्य एव।”
मां प्रेषितवान्।
7:17 यदि कश्चित् स्वेच्छां कर्तुम् इच्छति तर्हि सः सिद्धान्तं ज्ञास्यति यत्
ईश्वरस्य भव, अथवा अहं स्वस्य विषये वदामि वा।
7:18 यः स्वतः वदति सः स्वस्य महिमाम् अन्विषति, किन्तु यः अन्वेषयति
तस्य महिमा यः तं प्रेषितवान्, सः एव सत्यः, न च अधर्मः अस्ति
तस्य।
7:19 किं मूसा युष्मान् व्यवस्थां न दत्तवान् तथापि युष्माकं कोऽपि व्यवस्थां न पालयति? किमर्थम्u200c
यूयं मां हन्तुं गच्छथ?
7:20 जनाः प्रत्युवाच, तव पिशाचः अस्ति, यः वधं कर्तुं गच्छति
त्वां?
7:21 येशुः तान् अवदत् , “अहं यूयं सर्वे च एकं कार्यं कृतवान्।”
आश्चर्यम् ।
7:22 अतः मूसा युष्मान् खतनाम् अददात्; (न तु मूसायाः इति कारणतः,
किन्तु पितृणां;) यूयं च विश्रामदिने मनुष्यस्य खतनां कुर्वन्ति।
7:23 यदि कश्चित् विश्रामदिने खतनां प्राप्नोति तर्हि मूसाया नियमः
न भग्नव्यम्; किं यूयं मयि क्रुद्धाः, यतः मया मनुष्यः कृतः
विश्रामदिने प्रत्येकं श्वः सम्पूर्णः?
7:24 स्वरूपानुसारं न्यायं मा कुरुत, किन्तु धार्मिकन्यायस्य न्यायं कुरुत।
7:25 ततः केचन यरुशलेमनगरस्य जनाः अवदन्, “किं न एषः सः यम् अन्विषन्ति।”
हन्?
7:26 किन्तु पश्यन्तु, सः साहसेन वदति, ते च तस्मै किमपि न वदन्ति। कुरु
शासकाः खलु जानन्ति यत् एषः एव ख्रीष्टः?
7:27 तथापि वयं जानीमः यत् सः कुतः आगतः, किन्तु यदा ख्रीष्टः आगच्छति तदा कोऽपि न
जानाति कुतः सः अस्ति।
7:28 तदा यीशुः मन्दिरे उपदेशं कुर्वन् आक्रोशितवान्, “यूयं मां जानथ।
अहं कुतः आगतः इति यूयं जानीथ, अहं तु स्वतः न आगतः, किन्तु प्रेषितः
मां सत्यं, यम् यूयं न जानथ।
7:29 किन्तु अहं तं जानामि, यतः अहं तस्मात् अस्मि, सः मां प्रेषितवान्।
7:30 ततः ते तं ग्रहीतुं प्रयत्नं कृतवन्तः, किन्तु तस्य उपरि कोऽपि हस्तं न स्थापितवान् यतः तस्य...
घण्टा अद्यापि न आगता आसीत्।
7:31 तत्र बहवः जनाः तस्मिन् विश्वासं कृत्वा अवदन्, “यदा ख्रीष्टः आगमिष्यति।
किं सः एतेभ्यः अधिकं चमत्कारं करिष्यति?
7:32 फरीसिनः श्रुतवन्तः यत् जनाः तस्य विषये एतादृशं वचनं कुर्वन्ति।
फरीसिनः मुख्ययाजकाः च तं गृहीतुं अधिकारिणः प्रेषितवन्तः।
7:33 तदा यीशुः तान् अवदत्, “किञ्चित्कालं यावत् अहं युष्माभिः सह अस्मि, ततः अहं
यः मां प्रेषितवान् तस्य समीपं गच्छ।
7:34 यूयं मां अन्विष्यथ, न च मां प्राप्नुथ, यत्र अहं अस्मि, तत्र यूयं
आगन्तुं न शक्नोति।
7:35 तदा यहूदिनः परस्परं अवदन्, सः कुत्र गमिष्यति, वयं गमिष्यामः
न तं लभते? सः अन्यजातीयेषु विकीर्णानां समीपं गमिष्यति,...
अन्यजातीयान् उपदिशन्तु?
7:36 कीदृशम् एतत् उक्तवान् यत् यूयं मां अन्वेषयिष्यन्ति, करिष्यन्ति च
न मां प्राप्नुथ, अहं कुत्र अस्मि, तत्र यूयं आगन्तुं न शक्नुथ?
7:37 अन्तिमे दिने पर्वस्य महति दिने येशुः स्थित्वा क्रन्दितवान्।
कथयन्, यदि कश्चित् तृष्णां करोति तर्हि मम समीपम् आगत्य पिबतु।
7:38 यः मयि विश्वासं करोति, यथा शास्त्रेण उक्तं, सः स्वस्य उदरात्
जीवजलस्य नद्यः प्रवहति।
७:३९ (किन्तु सः आत्मायाः विषये उक्तवान् यत् तेषु विश्वासिनां कृते यत् कर्तव्यम्
गृहाण, यतः पवित्रात्मानः अद्यापि न दत्तः; यतः सः येशुः आसीत्
अद्यापि महिमामण्डितः नास्ति।)
7:40 अतः बहवः जनाः एतत् वचनं श्रुत्वा अवदन्, “क
सत्यम् एषः एव नबी।
7:41 अन्ये अवदन्, एषः ख्रीष्टः अस्ति। किन्तु केचन अवदन्, “किं ख्रीष्टः तस्मात् बहिः आगमिष्यति?”
गलील?
7:42 किं शास्त्रं न उक्तवती यत् ख्रीष्टः दाऊदस्य वंशात् आगच्छति।
बेथलेहेमनगरात् बहिः यत्र दाऊदः आसीत्?
7:43 अतः तस्य कारणात् जनानां मध्ये विभागः अभवत् ।
7:44 तेषु केचन तं गृहीतुं इच्छन्ति स्म; किन्तु कश्चित् तस्य उपरि हस्तं न स्थापयति स्म।
7:45 ततः अधिकारिणः मुख्ययाजकानाम् फरीसीनां च समीपम् आगतवन्तः। इति च उचुः
तेभ्यः कथयतु, यूयं किमर्थं तं न आनयथ?
7:46 अधिकारिणः अवदन्, “एवं मनुष्यः कदापि न उक्तवान्।”
7:47 तदा फरीसिनः तान् अवदन्, यूयं अपि वञ्चिताः सन्ति वा?
7:48 किं शासकाः फरीसीनां वा कश्चित् तस्मिन् विश्वासं कृतवान्?
7:49 किन्तु ये जनाः व्यवस्थां न जानन्ति, ते शापिताः सन्ति।
7:50 निकोदेमसः तान् अवदत्, (यः रात्रौ येशुना समीपम् आगतः सः एकः सन्
ते,)
7:51 किं अस्माकं व्यवस्था कस्यचित् न्यायं करोति यत् सः तस्य वचनं श्रुत्वा किं करोति इति जानाति?
7:52 ते तम् अवदन्, त्वमपि गलीलदेशीयः वा? अन्वेषणं, तथा
पश्यन्तु, यतः गालीलतः कोऽपि भविष्यद्वादिः न उत्पद्यते।
7:53 ततः प्रत्येकं जनः स्वगृहं गतवान्।