कार्य
40:1 परमेश् वरः अय्यूबम् अवदत् , “
40:2 यः सर्वशक्तिमान् सह विवादं करोति सः तं उपदिशेत् वा? स यत्
ईश्वरं निन्दति, सः तस्य उत्तरं ददातु।
40:3 तदा अय्यूबः परमेश् वरम् अवदत् , “
४०:४ पश्य, अहं नीचः अस्मि; अहं त्वां किं प्रतिवदामि? अहं हस्तं स्थापयिष्यामि
मम मुखम्।
४०:५ एकदा मया उक्तम्; किन्तु अहं उत्तरं न दास्यामि, आम्, द्विवारं; अहं तु करिष्यामि
न अग्रे गच्छतु।
40:6 ततः परमेश् वरः अय्यूबं चक्रवातात् प्रत्युवाच।
40:7 इदानीं मनुष्यवत् कटिबन्धं धारय, अहं त्वां याचयिष्यामि, वक्ष्यामि च
त्वं मम कृते।
40:8 किं त्वं मम न्यायं विसर्जयिष्यसि? किं त्वं मां निन्दयिष्यसि, यत् त्वं
mayest धार्मिकः भवेत्?
40:9 किं तव ईश्वरसदृशः बाहुः अस्ति? अथवा तस्य सदृशेन स्वरेण गर्जितुं शक्नोषि?
40:10 इदानीं महिम्ना, उत्तमतायाः च अलङ्कारं कुरु; तथा आत्मनः सज्जीकरणं कुरुत
वैभवं सौन्दर्यं च।
40:11 तव क्रोधस्य क्रोधं क्षिपस्व, सर्वान् अभिमानान् पश्य।
तं च अवमानयतु।
40:12 सर्वान् अभिमानीन् पश्यन्तु, तं नीचं कुर्वन्तु; तथा पदातिना अधः
तेषां स्थाने दुष्टाः।
40:13 तान् एकत्र रजसि निगूहन्तु; गुप्तरूपेण च मुखं बध्नन्ति।
40:14 तदा अहम् अपि त्वां स्वीकुर्यामि यत् तव स्वस्य दक्षिणहस्तः तारयितुं शक्नोति
त्वा ।
40:15 पश्यतु इदानीं मया त्वया सह निर्मितं दृश्यते; सः वृषवत् तृणं खादति।
40:16 पश्यतु इदानीं तस्य बलं कटिभागे अस्ति, तस्य बलं नाभौ अस्ति
तस्य उदरम् ।
40:17 सः देवदार इव पुच्छं चालयति तस्य शिलानां स्नायुः वेष्टितः भवति
सम्भूय।
40:18 तस्य अस्थिः पीतलस्य दृढखण्डाः इव सन्ति; तस्य अस्थिः शलाका इव सन्ति
लौह।
40:19 सः परमेश्वरस्य मार्गेषु प्रमुखः अस्ति, यः तं निर्मितवान् सः स्वस्य खड्गं निर्मातुम् अर्हति
तस्य समीपं गन्तुं।
40:20 नूनं पर्वताः तं अन्नं जनयन्ति यत्र सर्वे पशवः
क्षेत्रक्रीडा ।
40:21 सः छायावृक्षाणाम् अधः वेणुगुप्ते, फेनेषु च शयति।
४०:२२ छायावृक्षाः तं छायायाः आच्छादयन्ति; नद्यः विलोः
तं कम्पासं कुरुत।
40:23 पश्य, सः नदीं पिबति, न तु त्वरयति, सः विश्वसति यत् सः शक्नोति
तस्य मुखं प्रति जोर्डन् आकर्षयतु।
40:24 सः तत् नेत्रेण गृह्णाति, तस्य नासिका जालान् वेधति।