निर्गमनम्
24:1 ततः सः मूसाम् अवदत्, “भवन्तः, हारूनः, नादाबः च, परमेश् वरस् य समीपम् आगच्छन्तु।
अबीहू, इस्राएलस्य प्राचीनानां सप्ततिः च; दूरं च पूजयन्तु।
24:2 मूसा एकः एव परमेश्वरस्य समीपं गमिष्यति, किन्तु ते समीपं न आगमिष्यन्ति।
न च प्रजाः तेन सह गमिष्यन्ति।
24:3 ततः मूसा आगत्य प्रजाभ्यः परमेश् वरस्य सर्वाणि वचनं सर्वान् च अवदत्
न्यायाः सर्वे जनाः एकस्वरेण उत्तरं दत्तवन्तः, सर्वे
यत् वचनं भगवता उक्तं तत् वयं करिष्यामः।
24:4 ततः मूसा भगवतः सर्वाणि वचनं लिखित्वा प्रातःकाले उत्थितः
प्रातःकाले च पर्वतस्य अधः वेदीं द्वादशस्तम्भान् च निर्मितवान्।
इस्राएलस्य द्वादशगोत्रानुसारम्।
24:5 ततः सः इस्राएलस्य युवकान् प्रेषितवान्, ये दग्धानि अर्पितवन्तः
बलिदानं, शान्तिबलिदानं च परमेश् वराय।
24:6 ततः मूसा अर्धं रक्तं गृहीत्वा कूपेषु निक्षिप्तवान्। अर्धं च
सः वेदियां रक्तं सिञ्चति स्म।
24:7 सः सन्धिग्रन्थं गृहीत्वा प्रेक्षकाणां मध्ये पठितवान्
जनाः, ते अवदन्, “यत् परमेश् वरेण उक्तं तत् सर्वं वयं करिष्यामः, भविष्यामः च।”
आज्ञाकारी।
24:8 तदा मूसा तत् रक्तं गृहीत्वा जनानां उपरि सिञ्चित्वा अवदत्।
पश्यतु सन्धिस् य रक्तं परमेश् वरः युष् माभिः सह कृतवान्
एतेषां सर्वेषां वचनानां विषये।
24:9 ततः मूसा, हारून, नादाब, अबीहू, सप्ततिः च
इस्राएलस्य प्राचीनाः : १.
24:10 ते इस्राएलस्य परमेश्वरं दृष्टवन्तः, तस्य पादयोः अधः इव आसीत्
नीलमणिशिलायाः पक्के कार्यं, स्वर्गस्य शरीरम् इव च
तस्य स्पष्टता।
24:11 इस्राएलस्य आर्यजनानाम् उपरि सः स्वहस्तं न स्थापितवान्
ते परमेश् वरं दृष्ट्वा खादन् पिबन् च।
24:12 ततः परमेश् वरः मूसाम् अवदत् , “पर्वते मम समीपम् आगत्य भव।”
तत्र अहं त्वां शिलाफलकानि, नियमः, आज्ञाः च दास्यामि
यत् मया लिखितम्; यथा त्वं तान् उपदिशसि।
24:13 ततः मोशेः तस्य सेवकः यहोशूः उत्थितः, ततः मूसा मन्दिरं गतः
ईश्वरस्य पर्वतः।
24:14 सः प्राचीनान् अवदत्, “यावत् वयं पुनः न आगमिष्यामः तावत् यूयं अस्माकं कृते अत्र तिष्ठन्तु।”
युष्मान् प्रति, पश्यत, हारूनः हूरः च युष्माभिः सह स्तः, यदि कस्यचित् अस्ति
कार्याणि, सः तेषां समीपम् आगच्छतु।
24:15 ततः मूसा पर्वतम् आरुह्य मेघः पर्वतं आच्छादितवान्।
24:16 ततः परमेश् वरस् य महिमा सिनाईपर्वते स्थितः, मेघः च आच्छादितः आसीत्
तत् षड्दिनानि, सप्तमे दिने सः मध्यतः मूसां आहूतवान्
मेघस्य ।
24:17 ततः परमेश् वरस्य महिमा दर्शनं वह्निं भक्षयन् इव आसीत्
इस्राएलस्य सन्तानानां दृष्टौ पर्वतस्य शिखरम्।
24:18 ततः मोशेः मेघस्य मध्ये गत्वा तं मेघस्य अन्तः गतः
mount: मूसा चत्वारिंशत् दिनानि चत्वारिंशत् रात्रौ च पर्वते आसीत्।