प्रेरितयोः कृत्यम्
26:1 तदा अग्रिप्पा पौलुसम् अवदत्, “भवतः स्वस्य कृते वक्तुं अनुमतिः अस्ति।
ततः पौलुसः हस्तं प्रसार्य स्वस्य कृते उत्तरं दत्तवान्।
26:2 अहं सुखी मन्ये अग्रिप्पा राजा यतः अहं स्वस्य उत्तरं दास्यामि
अद्य भवतः पुरतः सर्वाणि वस्तूनि स्पृशन् यत् अहं अभियुक्तः अस्मि
यहूदिनः : १.
२६:३ विशेषतः यतः अहं त्वां सर्वेषु आचारप्रश्नेषु निपुणतां जानामि
ये यहूदीनां मध्ये सन्ति, अतः अहं त्वां प्रार्थयामि यत् धैर्यपूर्वकं मां शृणोतु।
26:4 मम यौवनात् मम जीवनपद्धतिः प्रथमे मम स्वकीयेषु आसीत्
यरुशलेमनगरे राष्ट्रं सर्वान् यहूदिनान् ज्ञातव्यम्;
26:5 ये मां आदौ एव जानन्ति स्म, यदि ते साक्ष्यं दास्यन्ति तर्हि पश्चात्
अस्माकं धर्मस्य अत्यन्तं क्लिष्टतमः सम्प्रदायः अहं फरीसी एव निवसन् आसम्।
26:6 इदानीं च ईश्वरस्य प्रतिज्ञायाः आशायाः कारणात् अहं तिष्ठामि, न्यायितः च अस्मि
अस्माकं पितृभ्यः।
26:7 यस्य प्रतिज्ञां अस्माकं द्वादशगोत्राः, तत्क्षणमेव ईश्वरस्य सेवां कुर्वन्ति दिवसं च
रात्रौ, आगमिष्यामि इति आशा । यस्याः आशायाः कृते राजा अग्रिपः अहं अभियुक्तः अस्मि
यहूदीनां ।
26:8 किमर्थं भवद्भिः सह अविश्वसनीयं वस्तु चिन्तनीयं यत् ईश्वरः कर्तव्यः
मृतान् उत्थापयतु?
26:9 मया मनसि मनसि चिन्तितम् यत् मया बहुविधं विरुद्धं कार्यं कर्तव्यम्
नासरतनगरस्य येशुनाम्।
26:10 अहं यरुशलेमनगरे अपि तत् कृतवान्, बहवः पवित्राः मया निरुद्धाः
मुख्ययाजकानाम् अधिकारं प्राप्य कारागारे उपरि; कदा च
ते मारिताः, अहं तेषां विरुद्धं स्वरं दत्तवान्।
26:11 अहं तान् प्रत्येकं सभागृहेषु बहुधा दण्डयित्वा बाध्यं कृतवान्
निन्दा; अहं तान् प्रति उन्मत्तः सन् तान् पीडितवान्
परदेशेभ्यः अपि।
26:12 ततः यथा अहं दमिश्कं गतः तदा अधिकारेण आज्ञां च दत्त्वा दमिश्कं गतः
मुख्यपुरोहिताः, २.
26:13 मध्याह्ने राजन् मार्गे स्वर्गात् प्रकाशं दृष्टवान्, उपरि
कान्तिः सूर्यस्य, मम परितः प्रकाशमानः, ये च गच्छन्ति स्म
मया सह ।
26:14 यदा वयं सर्वे पृथिव्यां पतितवन्तः तदा अहं एकां वाणीं वदन्तं श्रुतवान्
मां, इब्रानीभाषायां च वदन्, “शाऊल, शाऊल, त्वं किमर्थं पीडयसि।”
अहम्u200c? भवतः कृते चुभनानां विरुद्धं पादप्रहारः कठिनः अस्ति।
26:15 अहं च अवदम्, को त्वं भगवन्? सः अवदत्, “अहं येशुः यः त्वं।”
उत्पीडयति।
26:16 किन्तु उत्तिष्ठ, तव पादयोः तिष्ठ, यतः अहं भवतः कृते प्रकटितः अभवम्
एतत् प्रयोजनं त्वां मन्त्री साक्षी च एतयोः द्वयोः विषययोः
यत् त्वया दृष्टं येषु च अहं प्रकटयिष्यामि
त्वां प्रति;
26:17 त्वां प्रजाभ्यः अन्यजातीयेभ्यः च मोचयामि, येषां कृते अधुना अहं
त्वां प्रेषयतु, २.
26:18 तेषां नेत्राणि उद्घाटयितुं, अन्धकारात् प्रकाशं प्रति, ततः च परिवर्तयितुं
शैतानस्य सामर्थ्यं परमेश्वरं प्रति, येन ते पापक्षमा प्राप्नुयुः।
मयि विश्वासेन पवित्रीकृतानां मध्ये उत्तराधिकारः।
26:19 ततः परं राजा अग्रिप्पा स्वर्गजनानाम् अवज्ञा न अभवम्
दृष्टि:
26:20 किन्तु प्रथमं दमिश्कस्य, यरुशलेमस्य च सर्वत्र च तान् ज्ञातवान्
यहूदियादेशस्य सर्वेषु तटेषु, ततः परं अन्यजातीयान् प्रति, यथा ते कर्तव्याः
पश्चात्तापं कुरुत, ईश्वरं प्रति गच्छन्तु, पश्चात्तापस्य योग्यानि कार्याणि च कुर्वन्तु।
26:21 एतेषां कारणानां कारणात् यहूदिनः मां मन्दिरे गृहीत्वा गच्छन्ति स्म
मां मारयतु।
26:22 अतः परमेश् वरस् य साहाय्यम् अस् ति, अहम् अद्यपर्यन् तः अस्मि।
लघुमहानयोः साक्षिणः, ताभ्यां विना अन्यत् किमपि न वदन्
यत् भविष्यद्वादिभिः मूसा च आगन्तुम् अवदन्।
26:23 ख्रीष्टः दुःखं प्राप्नुयात्, सः प्रथमः भवेत् यः दुःखं प्राप्नुयात्
मृतात् उत्थाय प्रजाभ्यः प्रकाशं दर्शयेत्
अन्यजातीय।
26:24 यदा सः एवम् उक्तवान् तदा फेस्तः उच्चैः स्वरेण अवदत्, “पौलः!
त्वं विस्मितः असि; बहु विद्या त्वां उन्मत्तं करोति।
26:25 सः तु अवदत्, “अहम् उन्मत्तः नास्मि, परमेश् वर फेस्तस्; किन्तु वचनं वदतु
सत्यस्य धीमत्वस्य च।
26:26 यतः राजा एतानि वस्तूनि जानाति, यस्य समक्षं अहं स्वतन्त्रतया वदामि।
यतः एतेषु कश्चन अपि विषयः तस्मात् न निगूढः इति मम विश्वासः अस्ति; कृते
एतत् कार्यं कोणे न कृतम् आसीत्।
26:27 राजा अग्रिप्पा, किं त्वं भविष्यद्वादिषु विश्वासं करोषि? अहं जानामि यत् त्वं विश्वासं करोषि।
26:28 अग्रिप्पा पौलुसम् अवदत्, “प्रायेण त्वं मां क...
क्रिश्चियन।
26:29 पौलुसः अवदत्, “अहं ईश्वरं इच्छामि यत् न केवलं त्वमेव, अपितु तत् सर्वं अपि।”
शृणु अद्य, उभौ प्रायः, सर्वथा च तादृशौ आस्ताम्, व्यतिरिक्तम्
एते बन्धनानि।
26:30 एवम् उक्त्वा राजा उत्थाय राज्यपालः च...
बर्निस्, तेषां सह उपविष्टाः च।
26:31 ततः परं गत्वा ते परस्परं कथयन्ति स्म।
अयं मनुष्यः मृत्युयोग्यं बन्धनयोग्यं वा किमपि न करोति।
26:32 अग्रिप्पा फेस्तं प्रति अवदत्, “अयं मनुष्यः मुक्तः स्यात्।
यदि सः कैसरस्य समीपं अपीलं न कृतवान् स्यात्।