प्रेरितयोः कृत्यम्
21:1 ततः परं वयं तेभ्यः प्राप्ताः, प्राप्तवन्तः च
प्रक्षेपिताः, वयं कूस् -नगरं प्रति ऋजुमार्गेण आगताः, दिवसः च
तदनन्तरं रोड्सं यावत्, ततः पतरापर्यन्तम्।
21:2 ततः वयं फीनिक्सदेशं गच्छन्तीं पोतं प्राप्य आरुह्य प्रस्थितवन्तः
अग्रे ।
21:3 यदा वयं साइप्रस्-देशं आविष्कृतवन्तः, तदा वयं तत् वामहस्ते त्यक्तवन्तः,...
सिरियादेशं गत्वा सोरनगरे अवतरत्, यतः तत्र पोतः अवतारयितव्यः आसीत्
तस्याः भारः ।
21:4 शिष्यान् प्राप्य वयं तत्र सप्तदिनानि स्थितवन्तः, ते पौलुसम् अवदत्
सः यरुशलेमनगरं न गच्छेत्, तदर्थं आत्मानेन।
21:5 तानि दिनानि सम्पन्नं कृत्वा वयं प्रस्थिताः मार्गं च गतवन्तः।
ते सर्वे अस्मान् यावत् भार्याभिः बालकैः सह मार्गे नीतवन्तः
नगरात् बहिः आसन्, वयं तटे जानुभ्यां न्यस्तः प्रार्थयामः।
21:6 वयं परस्परं विरामं कृत्वा नौकाम् आरुह्य। ते च
पुनः गृहं प्रत्यागतवान्।
21:7 यदा वयं सोरतः मार्गं समाप्तवन्तः तदा वयं टोलेमाइस्नगरम् आगत्य...
भ्रातृन् अभिवाद्य एकदा तेषां समीपे स्थितवान्।
21:8 परदिने वयं पौलुसस्य सङ्गठिनः प्रस्थिताः, समीपं गतवन्तः
कैसरियाः वयं सुसमाचारप्रचारकस्य फिलिपस्य गृहं प्रविष्टवन्तः, यत्...
सप्तसु एकः आसीत्; तेन सह निवसति स्म।
21:9 तस्यैव पुरुषस्य चत्वारि कन्याः कन्याः आसन्, ये भविष्यद्वाणीं कुर्वन्ति स्म।
21:10 तत्र वयं बहुदिनानि स्थितवन्तः, तदा कश्चन यहूदियादेशात् अवतरत्
भविष्यद्वादिः, अगबसः इति नामकः ।
21:11 सः अस्माकं समीपम् आगत्य पौलस्य मेखलाम् आदाय स्वकीयं मेखला बद्धवान्
हस्तपादौ च उक्तवान्, पवित्रात्मा एवं वदति, यहूदिनः एवम् करिष्यन्ति
यरुशलेमनगरे यस्य पुरुषस्य एतत् मेखला अस्ति, तस्य पुरुषं बद्ध्वा तं मोचयतु
अन्यजातीयानां हस्तेषु।
21:12 एतानि श्रुत्वा वयं तद्देशवासिनो च।
यरुशलेमनगरं न गच्छेत् इति प्रार्थितवान्।
21:13 तदा पौलुसः प्रत्युवाच, यूयं रोदनं मम हृदयं च भङ्क्तुं किम्? अहं हि
न केवलं बद्धः भवितुम्, अपितु नामार्थे यरुशलेमनगरे मृत्यवे अपि सज्जः अस्मि
प्रभु येशुना।
21:14 यदा सः न प्रत्यभिज्ञातवान् तदा वयं निवृत्ताः, “अस्य इच्छा” इति वदन्तः
भगवन् क्रियताम्।
21:15 ततः परं वयं स्वयानानि आदाय यरुशलेमनगरं गतवन्तः।
21:16 अस्माभिः सह कैसरियादेशस्य केचन शिष्याः अपि गतवन्तः,...
तेषां सह साइप्रसदेशस्य एकं म्नासोन् वृद्धं शिष्यम् आनयत्, येन सह वयं
निवासं कुर्यात्।
21:17 यदा वयं यरुशलेमनगरं प्राप्तवन्तः तदा भ्रातरः अस्मान् हर्षेण स्वीकृतवन्तः।
21:18 परदिने पौलुसः अस्माभिः सह याकूबस्य समीपं गतः। सर्वे च
वृद्धाः उपस्थिताः आसन्।
21:19 सः तान् अभिवादयन् विशेषतया अवदत् यत् ईश्वरः किं किं वस्तूनि
स्वसेवाया अन्यजातीयेषु कार्यं कृतवान् आसीत्।
21:20 तत् श्रुत्वा ते भगवन्तं महिमानं कृत्वा तं अवदन्, त्वं
पश्यन्तु भ्राता कति सहस्राणि यहूदिनः सन्ति ये विश्वासं कुर्वन्ति; तथा
ते सर्वे व्यवस्थायाः उत्साहिनः सन्ति।
21:21 ते भवतः विषये सूचिताः यत् त्वं सर्वान् यहूदिनान् उपदिशसि
अन्यजातीयेषु मूसां त्यक्त्वा न कर्तव्यम् इति वदन्
तेषां सन्तानानां खतनां कुरुत, न च रीतिरिवाजान् अनुसृत्य।
२१ - २२ - किम् अतः । जनसमूहस्य आवश्यकताः एकत्र आगन्तुं अर्हन्ति, यतः ते
श्रोष्यति यत् त्वं आगतः।
21:23 अतः एतत् कुरु यत् वयं त्वां वदामः, अस्माकं चत्वारः पुरुषाः सन्ति ये व्रताः सन्ति
तेषु;
21:24 ते गृहीत्वा तेषां सह शुद्धिं कुरु, तेषां सह आक्षेपं कुरु।
येन ते शिरः मुण्डनं कुर्वन्ति, सर्वे ज्ञास्यन्ति यत् तानि वस्तूनि।
यस्मात् ते त्वां विषये सूचिताः, ते किमपि न सन्ति; किन्तु त्वं
त्वमपि व्यवस्थितं चरसि, व्यवस्थां च पालयसि।
21:25 विश्वासिनां अन्यजातीयानां विषये वयं लिखित्वा समाप्तवन्तः
यत् ते तादृशं किमपि न अवलोकयन्ति, केवलं स्वं धारयन्ति इति एव
मूर्तिमर्पितवस्तूनाद् रक्तात्, गले गले च
व्यभिचारात् ।
21:26 ततः पौलुसः तान् पुरुषान् गृहीत्वा परदिने तेषां सह शुद्धिं कृतवान्
मन्दिरं प्रविष्टवान्, दिवसानां सिद्धिं सूचयितुं
शुद्धिः, यावत् तत् प्रत्येकं एकस्य अर्पणं दातव्यम्
ते।
21:27 सप्तदिनानि समाप्ताः सति एशियादेशीयाः यहूदिनः।
मन्दिरे तं दृष्ट्वा सर्वान् जनान् आकर्षयित्वा शयनं कृतवन्तः
हस्तौ तस्य उपरि, २.
21:28 हे इस्राएलीजनाः, साहाय्यं कुर्वन्तु, एषः एव मनुष्यः सर्वान् जनान् उपदिशति
सर्वत्र जनानां, नियमस्य, अस्य स्थानस्य च विरुद्धं
ग्रीकान् अपि मन्दिरे आनयत्, एतत् तीर्थस्थानं दूषितवान्।
२१:२९ (यतो हि ते तस्य समीपे पूर्वं नगरे ट्रोफिमस् इफिसीदेशीयं दृष्टवन्तः।
पौलुसः मन्दिरं नीतवान् इति ते मन्यन्ते स्म।)
21:30 ततः सर्वं नगरं क्षुब्धं जातम्, जनाः एकत्र धावितवन्तः, ते च गृहीतवन्तः
पौलुसः तं मन्दिरात् बहिः आकृष्य तत्क्षणमेव द्वाराणि निरुद्धानि अभवन्।
21:31 यदा ते तं हन्तुं गच्छन्ति स्म तदा प्रधानसेनापतिं प्रति वार्ता आगता
सङ्घस्य सर्व्वं यरुशलेमम् कोलाहलं कृतवान् इति।
21:32 सः सद्यः सैनिकान् शतपतीन् च गृहीत्वा तेषां समीपं धावितवान्।
ते प्रधानसेनापतिं सैनिकान् च दृष्ट्वा ताडनं त्यक्तवन्तः
पौलस्य।
21:33 ततः प्रधानसेनापतिः समीपम् आगत्य तं गृहीत्वा आज्ञापयत्
शृङ्खलाद्वयेन बद्धः; सः कोऽस्ति, किं च कृतवान् इति च अपृच्छत्।
21:34 केचन जनसमूहस्य मध्ये एकं वचनं, केचन अन्यं वचनं क्रन्दन्ति स्म, यदा सः
कोलाहलस्य निश्चयं ज्ञातुं न शक्तवान् इति सः तं आज्ञापितवान्
दुर्गं प्रति नीतः ।
21:35 यदा सः सोपानम् आगतः तदा सः अभवत् यत् सः...
जनानां हिंसायाः कृते सैनिकाः।
21:36 यतः जनसमूहः तं दूरं करोतु इति क्रन्दन् अनुसृत्य गतः।
21:37 पौलुसः दुर्गं प्रति नेतुम् आसीत् तदा सः प्रधानं अवदत्
कप्तान, अहं त्वां वक्तुं शक्नोमि वा? कः अवदत्, किं त्वं ग्रीकभाषां वक्तुं शक्नोषि?
21:38 किं न त्वं सः मिस्रदेशीयः यः एतेभ्यः पूर्वं कोलाहलं कृतवान्।
चतुःसहस्राणि जनान् प्रान्तरे नीतवान्
हत्याराः ?
21:39 पौलुसः अवदत्, “अहं किलिकियादेशस्य तारसूनगरस्य यहूदी अस्मि, क
न नगरस्य नागरिकः, अहं भवन्तं प्रार्थयामि, मां वक्तुं अनुमन्यताम्
प्रजाः ।
21:40 यदा सः तस्मै अनुज्ञापत्रं दत्तवान् तदा पौलुसः सोपानस्य उपरि स्थित्वा...
हस्तेन जनान् इशारितवान्। यदा च तत्र महान् कृतः
मौनम् इति सः तान् इब्रानीभाषायां अवदत्।