१ कोरिन्थियों
12:1 हे भ्रातरः, आध्यात्मिकदानविषये अहं युष्मान् अज्ञानिनः न इच्छामि।
12:2 यूयं जानन्ति यत् यूयं अन्यजातीयाः आसन्, एतेषां मूकमूर्तीनां समीपं नीताः आसन्
यथा यूयं नीताः आसन्।
12:3 अतः अहं युष्मान् अवगन्तुं ददामि यत् कोऽपि आत्माना न वदति
ईश्वरस्य येशुः शापितः इति कथयति, येशुः इति कोऽपि वक्तुं न शक्नोति
भगवन्, पवित्रात्मना तु।
12:4 इदानीं विविधाः दानानि सन्ति, किन्तु एकः एव आत्मा।
12:5 प्रशासनभेदाः च सन्ति, किन्तु एकः एव प्रभुः।
12:6 कार्याणि च विविधानि सन्ति, किन्तु स एव ईश्वरः यः...
सर्वं सर्वं कार्यं करोति।
12:7 किन्तु आत्मानः प्रकटीकरणं प्रत्येकं मनुष्याय लाभाय प्रदत्तं भवति
withal.
12:8 यतः आत्मानः प्रज्ञावचनं दत्तं भवति। अन्यस्मै द
ज्ञानस्य वचनं समानात्मना;
12:9 तस्मिन् एव आत्माना अन्यस्मिन् विश्वासे; अन्यस्मै चिकित्सादानानि द्वारा
स एव आत्मा;
12:10 अन्यस्मै चमत्कारकर्म; अन्यस्मै भविष्यद्वाणीं प्रति; अन्यस्मै
आत्मानां विवेकः; अन्यस्मै विविधाः जिह्वाः; अन्यस्मै
भाषाणां व्याख्या : १.
12:11 किन्तु एतानि सर्वाणि स एव आत्मा विभज्य कार्यं करोति
प्रत्येकं पुरुषं यथा इच्छति तथा अनेकरूपेण।
12:12 यथा शरीरं एकम्, अनेकानि अङ्गानि, सर्वाणि अङ्गानि च
एकं शरीरं बहु सन् एकशरीरं भवति, ख्रीष्टः अपि तथैव अस्ति।
12:13 यतो हि वयं सर्वे एकेन आत्माना एकशरीरे मज्जिताः स्मः, यदि वयं यहूदिनः भवेम
अन्यजातीयाः वा, वयं बन्धकाः स्वतन्त्राः वा; सर्वे च पिबितुं कृताः
एकस्मिन् आत्माने।
12:14 शरीरं हि न एकम् अङ्गम्, अपितु बहवः।
12:15 यदि पादः वदेत्, यतः अहं हस्तः नास्मि, अहं शरीरस्य नास्मि;
अतः शरीरस्य न किम्?
12:16 यदि च कर्णः वदेत् यतः अहं चक्षुः नास्मि, अहं चक्षुः न अस्मि
शरीरं; अतः शरीरस्य न किम्?
12:17 यदि सर्वं शरीरं नेत्रम् आसीत् तर्हि श्रवणं कुत्र आसीत्? यदि समग्रं स्यात्
श्रुत्वा गन्धाः कुत्र आसन् ?
12:18 किन्तु इदानीं परमेश्वरः तेषां प्रत्येकं अङ्गं शरीरे यथावत् स्थापितवान्
तं प्रसन्नं कृतवान् ।
12:19 यदि ते सर्वे एकेन अङ्गाः आसन् तर्हि शरीरं कुत्र आसीत्?
12:20 किन्तु इदानीं ते बहवः अङ्गाः सन्ति, तथापि एकमेव शरीरम्।
12:21 चक्षुः हस्तं वक्तुं न शक्नोति, मम भवतः आवश्यकता नास्ति
शिरः पादपर्यन्तं, मम भवतः आवश्यकता नास्ति।
12:22 न तु शरीरस्य ये अङ्गाः दुर्बलतराः इव दृश्यन्ते, ते बहु अधिकं।
आवश्यकाः सन्ति : १.
12:23 ये च शरीरस्य अङ्गाः न्यूनगौरवं मन्यामहे।
एतेषु वयं अधिकं सम्मानं दद्मः; अस्माकं च अप्रियभागाः सन्ति
अधिकं प्रचुरं सौन्दर्यं।
12:24 यतः अस्माकं सौम्य-अङ्गानाम् आवश्यकता नास्ति, किन्तु परमेश्वरः शरीरं संशोधितवान्
एकत्रैव तस्य अभावस्य भागस्य अधिकाधिकं सम्मानं दत्त्वा।
१२ - २५ - शरीरे विच्छेदः न भवेत् इति; सदस्यैः तु कर्तव्यम् इति
परस्परं समानं पालनं कुर्वन्तु।
12:26 एकः अङ्गः यदि दुःखं प्राप्नोति तर्हि सर्वे अङ्गाः तेन सह दुःखं प्राप्नुवन्ति। एकं वा
सदस्यः सम्मानितः भवतु, सर्वे सदस्याः तया सह आनन्दयन्ति।
12:27 यूयं ख्रीष्टस्य शरीरं विशेषतया च अङ्गाः।
12:28 परमेश् वरः मण् डलीयां कश् चित् प्रथमं प्रेरितान् गौणरूपेण स्थापितवान्
भविष्यद्वादिना तृतीया आचार्याः, तदनन्तरं चमत्काराः, ततः चिकित्सादानानि,
साहाय्यं करोति, सर्वकाराणि, भाषाणां विविधताः।
१२:२९ सर्वे प्रेरिताः सन्ति वा ? सर्वे भविष्यद्वादिः सन्ति? सर्वे शिक्षकाः सन्ति? सर्वे कार्यकर्तारः सन्ति
चमत्काराः ?
१२ - ३० - किम् सर्वाणि चिकित्सादानानि सन्ति ? सर्वे जिह्वाभिः वदन्ति वा? सर्वाणि कुरु
व्याख्याति?
12:31 किन्तु उत्तमदानानां लोभं कुरुत, तथापि अहं युष्मान् अधिकं दर्शयामि
उत्तमः मार्गः ।